Sanskrit tools

Sanskrit declension


Declension of अप्रियवादिन् apriyavādin, m.

Reference(s): Müller p. 91, §203 - .
SingularDualPlural
Nominative अप्रियवादी apriyavādī
अप्रियवादिनौ apriyavādinau
अप्रियवादिनः apriyavādinaḥ
Vocative अप्रियवादिन् apriyavādin
अप्रियवादिनौ apriyavādinau
अप्रियवादिनः apriyavādinaḥ
Accusative अप्रियवादिनम् apriyavādinam
अप्रियवादिनौ apriyavādinau
अप्रियवादिनः apriyavādinaḥ
Instrumental अप्रियवादिना apriyavādinā
अप्रियवादिभ्याम् apriyavādibhyām
अप्रियवादिभिः apriyavādibhiḥ
Dative अप्रियवादिने apriyavādine
अप्रियवादिभ्याम् apriyavādibhyām
अप्रियवादिभ्यः apriyavādibhyaḥ
Ablative अप्रियवादिनः apriyavādinaḥ
अप्रियवादिभ्याम् apriyavādibhyām
अप्रियवादिभ्यः apriyavādibhyaḥ
Genitive अप्रियवादिनः apriyavādinaḥ
अप्रियवादिनोः apriyavādinoḥ
अप्रियवादिनाम् apriyavādinām
Locative अप्रियवादिनि apriyavādini
अप्रियवादिनोः apriyavādinoḥ
अप्रियवादिषु apriyavādiṣu