| Singular | Dual | Plural |
Nominative |
अप्रियवादी
apriyavādī
|
अप्रियवादिनौ
apriyavādinau
|
अप्रियवादिनः
apriyavādinaḥ
|
Vocative |
अप्रियवादिन्
apriyavādin
|
अप्रियवादिनौ
apriyavādinau
|
अप्रियवादिनः
apriyavādinaḥ
|
Accusative |
अप्रियवादिनम्
apriyavādinam
|
अप्रियवादिनौ
apriyavādinau
|
अप्रियवादिनः
apriyavādinaḥ
|
Instrumental |
अप्रियवादिना
apriyavādinā
|
अप्रियवादिभ्याम्
apriyavādibhyām
|
अप्रियवादिभिः
apriyavādibhiḥ
|
Dative |
अप्रियवादिने
apriyavādine
|
अप्रियवादिभ्याम्
apriyavādibhyām
|
अप्रियवादिभ्यः
apriyavādibhyaḥ
|
Ablative |
अप्रियवादिनः
apriyavādinaḥ
|
अप्रियवादिभ्याम्
apriyavādibhyām
|
अप्रियवादिभ्यः
apriyavādibhyaḥ
|
Genitive |
अप्रियवादिनः
apriyavādinaḥ
|
अप्रियवादिनोः
apriyavādinoḥ
|
अप्रियवादिनाम्
apriyavādinām
|
Locative |
अप्रियवादिनि
apriyavādini
|
अप्रियवादिनोः
apriyavādinoḥ
|
अप्रियवादिषु
apriyavādiṣu
|