Ferramentas de sânscrito

Declinação do sânscrito


Declinação de अप्रियवादिन् apriyavādin, m.

Referência(s) (em inglês): Müller p. 91, §203 - .
SingularDualPlural
Nominativo अप्रियवादी apriyavādī
अप्रियवादिनौ apriyavādinau
अप्रियवादिनः apriyavādinaḥ
Vocativo अप्रियवादिन् apriyavādin
अप्रियवादिनौ apriyavādinau
अप्रियवादिनः apriyavādinaḥ
Acusativo अप्रियवादिनम् apriyavādinam
अप्रियवादिनौ apriyavādinau
अप्रियवादिनः apriyavādinaḥ
Instrumental अप्रियवादिना apriyavādinā
अप्रियवादिभ्याम् apriyavādibhyām
अप्रियवादिभिः apriyavādibhiḥ
Dativo अप्रियवादिने apriyavādine
अप्रियवादिभ्याम् apriyavādibhyām
अप्रियवादिभ्यः apriyavādibhyaḥ
Ablativo अप्रियवादिनः apriyavādinaḥ
अप्रियवादिभ्याम् apriyavādibhyām
अप्रियवादिभ्यः apriyavādibhyaḥ
Genitivo अप्रियवादिनः apriyavādinaḥ
अप्रियवादिनोः apriyavādinoḥ
अप्रियवादिनाम् apriyavādinām
Locativo अप्रियवादिनि apriyavādini
अप्रियवादिनोः apriyavādinoḥ
अप्रियवादिषु apriyavādiṣu