Sanskrit tools

Sanskrit declension


Declension of प्रातरशन prātaraśana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रातरशनम् prātaraśanam
प्रातरशने prātaraśane
प्रातरशनानि prātaraśanāni
Vocative प्रातरशन prātaraśana
प्रातरशने prātaraśane
प्रातरशनानि prātaraśanāni
Accusative प्रातरशनम् prātaraśanam
प्रातरशने prātaraśane
प्रातरशनानि prātaraśanāni
Instrumental प्रातरशनेन prātaraśanena
प्रातरशनाभ्याम् prātaraśanābhyām
प्रातरशनैः prātaraśanaiḥ
Dative प्रातरशनाय prātaraśanāya
प्रातरशनाभ्याम् prātaraśanābhyām
प्रातरशनेभ्यः prātaraśanebhyaḥ
Ablative प्रातरशनात् prātaraśanāt
प्रातरशनाभ्याम् prātaraśanābhyām
प्रातरशनेभ्यः prātaraśanebhyaḥ
Genitive प्रातरशनस्य prātaraśanasya
प्रातरशनयोः prātaraśanayoḥ
प्रातरशनानाम् prātaraśanānām
Locative प्रातरशने prātaraśane
प्रातरशनयोः prātaraśanayoḥ
प्रातरशनेषु prātaraśaneṣu