| Singular | Dual | Plural |
Nominativo |
प्रातरशनम्
prātaraśanam
|
प्रातरशने
prātaraśane
|
प्रातरशनानि
prātaraśanāni
|
Vocativo |
प्रातरशन
prātaraśana
|
प्रातरशने
prātaraśane
|
प्रातरशनानि
prātaraśanāni
|
Acusativo |
प्रातरशनम्
prātaraśanam
|
प्रातरशने
prātaraśane
|
प्रातरशनानि
prātaraśanāni
|
Instrumental |
प्रातरशनेन
prātaraśanena
|
प्रातरशनाभ्याम्
prātaraśanābhyām
|
प्रातरशनैः
prātaraśanaiḥ
|
Dativo |
प्रातरशनाय
prātaraśanāya
|
प्रातरशनाभ्याम्
prātaraśanābhyām
|
प्रातरशनेभ्यः
prātaraśanebhyaḥ
|
Ablativo |
प्रातरशनात्
prātaraśanāt
|
प्रातरशनाभ्याम्
prātaraśanābhyām
|
प्रातरशनेभ्यः
prātaraśanebhyaḥ
|
Genitivo |
प्रातरशनस्य
prātaraśanasya
|
प्रातरशनयोः
prātaraśanayoḥ
|
प्रातरशनानाम्
prātaraśanānām
|
Locativo |
प्रातरशने
prātaraśane
|
प्रातरशनयोः
prātaraśanayoḥ
|
प्रातरशनेषु
prātaraśaneṣu
|