Sanskrit tools

Sanskrit declension


Declension of प्रातराशित prātarāśita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रातराशितम् prātarāśitam
प्रातराशिते prātarāśite
प्रातराशितानि prātarāśitāni
Vocative प्रातराशित prātarāśita
प्रातराशिते prātarāśite
प्रातराशितानि prātarāśitāni
Accusative प्रातराशितम् prātarāśitam
प्रातराशिते prātarāśite
प्रातराशितानि prātarāśitāni
Instrumental प्रातराशितेन prātarāśitena
प्रातराशिताभ्याम् prātarāśitābhyām
प्रातराशितैः prātarāśitaiḥ
Dative प्रातराशिताय prātarāśitāya
प्रातराशिताभ्याम् prātarāśitābhyām
प्रातराशितेभ्यः prātarāśitebhyaḥ
Ablative प्रातराशितात् prātarāśitāt
प्रातराशिताभ्याम् prātarāśitābhyām
प्रातराशितेभ्यः prātarāśitebhyaḥ
Genitive प्रातराशितस्य prātarāśitasya
प्रातराशितयोः prātarāśitayoḥ
प्रातराशितानाम् prātarāśitānām
Locative प्रातराशिते prātarāśite
प्रातराशितयोः prātarāśitayoḥ
प्रातराशितेषु prātarāśiteṣu