| Singular | Dual | Plural |
Nominativo |
प्रातराशितम्
prātarāśitam
|
प्रातराशिते
prātarāśite
|
प्रातराशितानि
prātarāśitāni
|
Vocativo |
प्रातराशित
prātarāśita
|
प्रातराशिते
prātarāśite
|
प्रातराशितानि
prātarāśitāni
|
Acusativo |
प्रातराशितम्
prātarāśitam
|
प्रातराशिते
prātarāśite
|
प्रातराशितानि
prātarāśitāni
|
Instrumental |
प्रातराशितेन
prātarāśitena
|
प्रातराशिताभ्याम्
prātarāśitābhyām
|
प्रातराशितैः
prātarāśitaiḥ
|
Dativo |
प्रातराशिताय
prātarāśitāya
|
प्रातराशिताभ्याम्
prātarāśitābhyām
|
प्रातराशितेभ्यः
prātarāśitebhyaḥ
|
Ablativo |
प्रातराशितात्
prātarāśitāt
|
प्रातराशिताभ्याम्
prātarāśitābhyām
|
प्रातराशितेभ्यः
prātarāśitebhyaḥ
|
Genitivo |
प्रातराशितस्य
prātarāśitasya
|
प्रातराशितयोः
prātarāśitayoḥ
|
प्रातराशितानाम्
prātarāśitānām
|
Locativo |
प्रातराशिते
prātarāśite
|
प्रातराशितयोः
prātarāśitayoḥ
|
प्रातराशितेषु
prātarāśiteṣu
|