| Singular | Dual | Plural |
Nominative |
अप्रियवादिनी
apriyavādinī
|
अप्रियवादिन्यौ
apriyavādinyau
|
अप्रियवादिन्यः
apriyavādinyaḥ
|
Vocative |
अप्रियवादिनि
apriyavādini
|
अप्रियवादिन्यौ
apriyavādinyau
|
अप्रियवादिन्यः
apriyavādinyaḥ
|
Accusative |
अप्रियवादिनीम्
apriyavādinīm
|
अप्रियवादिन्यौ
apriyavādinyau
|
अप्रियवादिनीः
apriyavādinīḥ
|
Instrumental |
अप्रियवादिन्या
apriyavādinyā
|
अप्रियवादिनीभ्याम्
apriyavādinībhyām
|
अप्रियवादिनीभिः
apriyavādinībhiḥ
|
Dative |
अप्रियवादिन्यै
apriyavādinyai
|
अप्रियवादिनीभ्याम्
apriyavādinībhyām
|
अप्रियवादिनीभ्यः
apriyavādinībhyaḥ
|
Ablative |
अप्रियवादिन्याः
apriyavādinyāḥ
|
अप्रियवादिनीभ्याम्
apriyavādinībhyām
|
अप्रियवादिनीभ्यः
apriyavādinībhyaḥ
|
Genitive |
अप्रियवादिन्याः
apriyavādinyāḥ
|
अप्रियवादिन्योः
apriyavādinyoḥ
|
अप्रियवादिनीनाम्
apriyavādinīnām
|
Locative |
अप्रियवादिन्याम्
apriyavādinyām
|
अप्रियवादिन्योः
apriyavādinyoḥ
|
अप्रियवादिनीषु
apriyavādinīṣu
|