Sanskrit tools

Sanskrit declension


Declension of प्रातर्माध्यंदिनसवन prātarmādhyaṁdinasavana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रातर्माध्यंदिनसवनम् prātarmādhyaṁdinasavanam
प्रातर्माध्यंदिनसवने prātarmādhyaṁdinasavane
प्रातर्माध्यंदिनसवनानि prātarmādhyaṁdinasavanāni
Vocative प्रातर्माध्यंदिनसवन prātarmādhyaṁdinasavana
प्रातर्माध्यंदिनसवने prātarmādhyaṁdinasavane
प्रातर्माध्यंदिनसवनानि prātarmādhyaṁdinasavanāni
Accusative प्रातर्माध्यंदिनसवनम् prātarmādhyaṁdinasavanam
प्रातर्माध्यंदिनसवने prātarmādhyaṁdinasavane
प्रातर्माध्यंदिनसवनानि prātarmādhyaṁdinasavanāni
Instrumental प्रातर्माध्यंदिनसवनेन prātarmādhyaṁdinasavanena
प्रातर्माध्यंदिनसवनाभ्याम् prātarmādhyaṁdinasavanābhyām
प्रातर्माध्यंदिनसवनैः prātarmādhyaṁdinasavanaiḥ
Dative प्रातर्माध्यंदिनसवनाय prātarmādhyaṁdinasavanāya
प्रातर्माध्यंदिनसवनाभ्याम् prātarmādhyaṁdinasavanābhyām
प्रातर्माध्यंदिनसवनेभ्यः prātarmādhyaṁdinasavanebhyaḥ
Ablative प्रातर्माध्यंदिनसवनात् prātarmādhyaṁdinasavanāt
प्रातर्माध्यंदिनसवनाभ्याम् prātarmādhyaṁdinasavanābhyām
प्रातर्माध्यंदिनसवनेभ्यः prātarmādhyaṁdinasavanebhyaḥ
Genitive प्रातर्माध्यंदिनसवनस्य prātarmādhyaṁdinasavanasya
प्रातर्माध्यंदिनसवनयोः prātarmādhyaṁdinasavanayoḥ
प्रातर्माध्यंदिनसवनानाम् prātarmādhyaṁdinasavanānām
Locative प्रातर्माध्यंदिनसवने prātarmādhyaṁdinasavane
प्रातर्माध्यंदिनसवनयोः prātarmādhyaṁdinasavanayoḥ
प्रातर्माध्यंदिनसवनेषु prātarmādhyaṁdinasavaneṣu