| Singular | Dual | Plural |
Nominativo |
प्रातर्माध्यंदिनसवनम्
prātarmādhyaṁdinasavanam
|
प्रातर्माध्यंदिनसवने
prātarmādhyaṁdinasavane
|
प्रातर्माध्यंदिनसवनानि
prātarmādhyaṁdinasavanāni
|
Vocativo |
प्रातर्माध्यंदिनसवन
prātarmādhyaṁdinasavana
|
प्रातर्माध्यंदिनसवने
prātarmādhyaṁdinasavane
|
प्रातर्माध्यंदिनसवनानि
prātarmādhyaṁdinasavanāni
|
Acusativo |
प्रातर्माध्यंदिनसवनम्
prātarmādhyaṁdinasavanam
|
प्रातर्माध्यंदिनसवने
prātarmādhyaṁdinasavane
|
प्रातर्माध्यंदिनसवनानि
prātarmādhyaṁdinasavanāni
|
Instrumental |
प्रातर्माध्यंदिनसवनेन
prātarmādhyaṁdinasavanena
|
प्रातर्माध्यंदिनसवनाभ्याम्
prātarmādhyaṁdinasavanābhyām
|
प्रातर्माध्यंदिनसवनैः
prātarmādhyaṁdinasavanaiḥ
|
Dativo |
प्रातर्माध्यंदिनसवनाय
prātarmādhyaṁdinasavanāya
|
प्रातर्माध्यंदिनसवनाभ्याम्
prātarmādhyaṁdinasavanābhyām
|
प्रातर्माध्यंदिनसवनेभ्यः
prātarmādhyaṁdinasavanebhyaḥ
|
Ablativo |
प्रातर्माध्यंदिनसवनात्
prātarmādhyaṁdinasavanāt
|
प्रातर्माध्यंदिनसवनाभ्याम्
prātarmādhyaṁdinasavanābhyām
|
प्रातर्माध्यंदिनसवनेभ्यः
prātarmādhyaṁdinasavanebhyaḥ
|
Genitivo |
प्रातर्माध्यंदिनसवनस्य
prātarmādhyaṁdinasavanasya
|
प्रातर्माध्यंदिनसवनयोः
prātarmādhyaṁdinasavanayoḥ
|
प्रातर्माध्यंदिनसवनानाम्
prātarmādhyaṁdinasavanānām
|
Locativo |
प्रातर्माध्यंदिनसवने
prātarmādhyaṁdinasavane
|
प्रातर्माध्यंदिनसवनयोः
prātarmādhyaṁdinasavanayoḥ
|
प्रातर्माध्यंदिनसवनेषु
prātarmādhyaṁdinasavaneṣu
|