Sanskrit tools

Sanskrit declension


Declension of अप्रियंवदा apriyaṁvadā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative अप्रियंवदा apriyaṁvadā
अप्रियंवदे apriyaṁvade
अप्रियंवदाः apriyaṁvadāḥ
Vocative अप्रियंवदे apriyaṁvade
अप्रियंवदे apriyaṁvade
अप्रियंवदाः apriyaṁvadāḥ
Accusative अप्रियंवदाम् apriyaṁvadām
अप्रियंवदे apriyaṁvade
अप्रियंवदाः apriyaṁvadāḥ
Instrumental अप्रियंवदया apriyaṁvadayā
अप्रियंवदाभ्याम् apriyaṁvadābhyām
अप्रियंवदाभिः apriyaṁvadābhiḥ
Dative अप्रियंवदायै apriyaṁvadāyai
अप्रियंवदाभ्याम् apriyaṁvadābhyām
अप्रियंवदाभ्यः apriyaṁvadābhyaḥ
Ablative अप्रियंवदायाः apriyaṁvadāyāḥ
अप्रियंवदाभ्याम् apriyaṁvadābhyām
अप्रियंवदाभ्यः apriyaṁvadābhyaḥ
Genitive अप्रियंवदायाः apriyaṁvadāyāḥ
अप्रियंवदयोः apriyaṁvadayoḥ
अप्रियंवदानाम् apriyaṁvadānām
Locative अप्रियंवदायाम् apriyaṁvadāyām
अप्रियंवदयोः apriyaṁvadayoḥ
अप्रियंवदासु apriyaṁvadāsu