| Singular | Dual | Plural |
Nominativo |
अप्रियंवदा
apriyaṁvadā
|
अप्रियंवदे
apriyaṁvade
|
अप्रियंवदाः
apriyaṁvadāḥ
|
Vocativo |
अप्रियंवदे
apriyaṁvade
|
अप्रियंवदे
apriyaṁvade
|
अप्रियंवदाः
apriyaṁvadāḥ
|
Acusativo |
अप्रियंवदाम्
apriyaṁvadām
|
अप्रियंवदे
apriyaṁvade
|
अप्रियंवदाः
apriyaṁvadāḥ
|
Instrumental |
अप्रियंवदया
apriyaṁvadayā
|
अप्रियंवदाभ्याम्
apriyaṁvadābhyām
|
अप्रियंवदाभिः
apriyaṁvadābhiḥ
|
Dativo |
अप्रियंवदायै
apriyaṁvadāyai
|
अप्रियंवदाभ्याम्
apriyaṁvadābhyām
|
अप्रियंवदाभ्यः
apriyaṁvadābhyaḥ
|
Ablativo |
अप्रियंवदायाः
apriyaṁvadāyāḥ
|
अप्रियंवदाभ्याम्
apriyaṁvadābhyām
|
अप्रियंवदाभ्यः
apriyaṁvadābhyaḥ
|
Genitivo |
अप्रियंवदायाः
apriyaṁvadāyāḥ
|
अप्रियंवदयोः
apriyaṁvadayoḥ
|
अप्रियंवदानाम्
apriyaṁvadānām
|
Locativo |
अप्रियंवदायाम्
apriyaṁvadāyām
|
अप्रियंवदयोः
apriyaṁvadayoḥ
|
अप्रियंवदासु
apriyaṁvadāsu
|