| Singular | Dual | Plural |
Nominative |
प्रातर्हुतम्
prātarhutam
|
प्रातर्हुते
prātarhute
|
प्रातर्हुतानि
prātarhutāni
|
Vocative |
प्रातर्हुत
prātarhuta
|
प्रातर्हुते
prātarhute
|
प्रातर्हुतानि
prātarhutāni
|
Accusative |
प्रातर्हुतम्
prātarhutam
|
प्रातर्हुते
prātarhute
|
प्रातर्हुतानि
prātarhutāni
|
Instrumental |
प्रातर्हुतेन
prātarhutena
|
प्रातर्हुताभ्याम्
prātarhutābhyām
|
प्रातर्हुतैः
prātarhutaiḥ
|
Dative |
प्रातर्हुताय
prātarhutāya
|
प्रातर्हुताभ्याम्
prātarhutābhyām
|
प्रातर्हुतेभ्यः
prātarhutebhyaḥ
|
Ablative |
प्रातर्हुतात्
prātarhutāt
|
प्रातर्हुताभ्याम्
prātarhutābhyām
|
प्रातर्हुतेभ्यः
prātarhutebhyaḥ
|
Genitive |
प्रातर्हुतस्य
prātarhutasya
|
प्रातर्हुतयोः
prātarhutayoḥ
|
प्रातर्हुतानाम्
prātarhutānām
|
Locative |
प्रातर्हुते
prātarhute
|
प्रातर्हुतयोः
prātarhutayoḥ
|
प्रातर्हुतेषु
prātarhuteṣu
|