| Singular | Dual | Plural |
Nominativo |
प्रातर्हुतम्
prātarhutam
|
प्रातर्हुते
prātarhute
|
प्रातर्हुतानि
prātarhutāni
|
Vocativo |
प्रातर्हुत
prātarhuta
|
प्रातर्हुते
prātarhute
|
प्रातर्हुतानि
prātarhutāni
|
Acusativo |
प्रातर्हुतम्
prātarhutam
|
प्रातर्हुते
prātarhute
|
प्रातर्हुतानि
prātarhutāni
|
Instrumental |
प्रातर्हुतेन
prātarhutena
|
प्रातर्हुताभ्याम्
prātarhutābhyām
|
प्रातर्हुतैः
prātarhutaiḥ
|
Dativo |
प्रातर्हुताय
prātarhutāya
|
प्रातर्हुताभ्याम्
prātarhutābhyām
|
प्रातर्हुतेभ्यः
prātarhutebhyaḥ
|
Ablativo |
प्रातर्हुतात्
prātarhutāt
|
प्रातर्हुताभ्याम्
prātarhutābhyām
|
प्रातर्हुतेभ्यः
prātarhutebhyaḥ
|
Genitivo |
प्रातर्हुतस्य
prātarhutasya
|
प्रातर्हुतयोः
prātarhutayoḥ
|
प्रातर्हुतानाम्
prātarhutānām
|
Locativo |
प्रातर्हुते
prātarhute
|
प्रातर्हुतयोः
prātarhutayoḥ
|
प्रातर्हुतेषु
prātarhuteṣu
|