Sanskrit tools

Sanskrit declension


Declension of प्रातःकल्प prātaḥkalpa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रातःकल्पः prātaḥkalpaḥ
प्रातःकल्पौ prātaḥkalpau
प्रातःकल्पाः prātaḥkalpāḥ
Vocative प्रातःकल्प prātaḥkalpa
प्रातःकल्पौ prātaḥkalpau
प्रातःकल्पाः prātaḥkalpāḥ
Accusative प्रातःकल्पम् prātaḥkalpam
प्रातःकल्पौ prātaḥkalpau
प्रातःकल्पान् prātaḥkalpān
Instrumental प्रातःकल्पेन prātaḥkalpena
प्रातःकल्पाभ्याम् prātaḥkalpābhyām
प्रातःकल्पैः prātaḥkalpaiḥ
Dative प्रातःकल्पाय prātaḥkalpāya
प्रातःकल्पाभ्याम् prātaḥkalpābhyām
प्रातःकल्पेभ्यः prātaḥkalpebhyaḥ
Ablative प्रातःकल्पात् prātaḥkalpāt
प्रातःकल्पाभ्याम् prātaḥkalpābhyām
प्रातःकल्पेभ्यः prātaḥkalpebhyaḥ
Genitive प्रातःकल्पस्य prātaḥkalpasya
प्रातःकल्पयोः prātaḥkalpayoḥ
प्रातःकल्पानाम् prātaḥkalpānām
Locative प्रातःकल्पे prātaḥkalpe
प्रातःकल्पयोः prātaḥkalpayoḥ
प्रातःकल्पेषु prātaḥkalpeṣu