| Singular | Dual | Plural |
Nominative |
प्रातःकल्पः
prātaḥkalpaḥ
|
प्रातःकल्पौ
prātaḥkalpau
|
प्रातःकल्पाः
prātaḥkalpāḥ
|
Vocative |
प्रातःकल्प
prātaḥkalpa
|
प्रातःकल्पौ
prātaḥkalpau
|
प्रातःकल्पाः
prātaḥkalpāḥ
|
Accusative |
प्रातःकल्पम्
prātaḥkalpam
|
प्रातःकल्पौ
prātaḥkalpau
|
प्रातःकल्पान्
prātaḥkalpān
|
Instrumental |
प्रातःकल्पेन
prātaḥkalpena
|
प्रातःकल्पाभ्याम्
prātaḥkalpābhyām
|
प्रातःकल्पैः
prātaḥkalpaiḥ
|
Dative |
प्रातःकल्पाय
prātaḥkalpāya
|
प्रातःकल्पाभ्याम्
prātaḥkalpābhyām
|
प्रातःकल्पेभ्यः
prātaḥkalpebhyaḥ
|
Ablative |
प्रातःकल्पात्
prātaḥkalpāt
|
प्रातःकल्पाभ्याम्
prātaḥkalpābhyām
|
प्रातःकल्पेभ्यः
prātaḥkalpebhyaḥ
|
Genitive |
प्रातःकल्पस्य
prātaḥkalpasya
|
प्रातःकल्पयोः
prātaḥkalpayoḥ
|
प्रातःकल्पानाम्
prātaḥkalpānām
|
Locative |
प्रातःकल्पे
prātaḥkalpe
|
प्रातःकल्पयोः
prātaḥkalpayoḥ
|
प्रातःकल्पेषु
prātaḥkalpeṣu
|