| Singular | Dual | Plural |
Nominativo |
प्रातःकल्पः
prātaḥkalpaḥ
|
प्रातःकल्पौ
prātaḥkalpau
|
प्रातःकल्पाः
prātaḥkalpāḥ
|
Vocativo |
प्रातःकल्प
prātaḥkalpa
|
प्रातःकल्पौ
prātaḥkalpau
|
प्रातःकल्पाः
prātaḥkalpāḥ
|
Acusativo |
प्रातःकल्पम्
prātaḥkalpam
|
प्रातःकल्पौ
prātaḥkalpau
|
प्रातःकल्पान्
prātaḥkalpān
|
Instrumental |
प्रातःकल्पेन
prātaḥkalpena
|
प्रातःकल्पाभ्याम्
prātaḥkalpābhyām
|
प्रातःकल्पैः
prātaḥkalpaiḥ
|
Dativo |
प्रातःकल्पाय
prātaḥkalpāya
|
प्रातःकल्पाभ्याम्
prātaḥkalpābhyām
|
प्रातःकल्पेभ्यः
prātaḥkalpebhyaḥ
|
Ablativo |
प्रातःकल्पात्
prātaḥkalpāt
|
प्रातःकल्पाभ्याम्
prātaḥkalpābhyām
|
प्रातःकल्पेभ्यः
prātaḥkalpebhyaḥ
|
Genitivo |
प्रातःकल्पस्य
prātaḥkalpasya
|
प्रातःकल्पयोः
prātaḥkalpayoḥ
|
प्रातःकल्पानाम्
prātaḥkalpānām
|
Locativo |
प्रातःकल्पे
prātaḥkalpe
|
प्रातःकल्पयोः
prātaḥkalpayoḥ
|
प्रातःकल्पेषु
prātaḥkalpeṣu
|