| Singular | Dual | Plural |
Nominative |
प्रातःकल्पाः
prātaḥkalpāḥ
|
प्रातःकल्पौ
prātaḥkalpau
|
प्रातःकल्पाः
prātaḥkalpāḥ
|
Vocative |
प्रातःकल्पाः
prātaḥkalpāḥ
|
प्रातःकल्पौ
prātaḥkalpau
|
प्रातःकल्पाः
prātaḥkalpāḥ
|
Accusative |
प्रातःकल्पाम्
prātaḥkalpām
|
प्रातःकल्पौ
prātaḥkalpau
|
प्रातःकल्पः
prātaḥkalpaḥ
|
Instrumental |
प्रातःकल्पा
prātaḥkalpā
|
प्रातःकल्पाभ्याम्
prātaḥkalpābhyām
|
प्रातःकल्पाभिः
prātaḥkalpābhiḥ
|
Dative |
प्रातःकल्पे
prātaḥkalpe
|
प्रातःकल्पाभ्याम्
prātaḥkalpābhyām
|
प्रातःकल्पाभ्यः
prātaḥkalpābhyaḥ
|
Ablative |
प्रातःकल्पः
prātaḥkalpaḥ
|
प्रातःकल्पाभ्याम्
prātaḥkalpābhyām
|
प्रातःकल्पाभ्यः
prātaḥkalpābhyaḥ
|
Genitive |
प्रातःकल्पः
prātaḥkalpaḥ
|
प्रातःकल्पोः
prātaḥkalpoḥ
|
प्रातःकल्पाम्
prātaḥkalpām
|
Locative |
प्रातःकल्पि
prātaḥkalpi
|
प्रातःकल्पोः
prātaḥkalpoḥ
|
प्रातःकल्पासु
prātaḥkalpāsu
|