| Singular | Dual | Plural |
Nominativo |
प्रातःकल्पाः
prātaḥkalpāḥ
|
प्रातःकल्पौ
prātaḥkalpau
|
प्रातःकल्पाः
prātaḥkalpāḥ
|
Vocativo |
प्रातःकल्पाः
prātaḥkalpāḥ
|
प्रातःकल्पौ
prātaḥkalpau
|
प्रातःकल्पाः
prātaḥkalpāḥ
|
Acusativo |
प्रातःकल्पाम्
prātaḥkalpām
|
प्रातःकल्पौ
prātaḥkalpau
|
प्रातःकल्पः
prātaḥkalpaḥ
|
Instrumental |
प्रातःकल्पा
prātaḥkalpā
|
प्रातःकल्पाभ्याम्
prātaḥkalpābhyām
|
प्रातःकल्पाभिः
prātaḥkalpābhiḥ
|
Dativo |
प्रातःकल्पे
prātaḥkalpe
|
प्रातःकल्पाभ्याम्
prātaḥkalpābhyām
|
प्रातःकल्पाभ्यः
prātaḥkalpābhyaḥ
|
Ablativo |
प्रातःकल्पः
prātaḥkalpaḥ
|
प्रातःकल्पाभ्याम्
prātaḥkalpābhyām
|
प्रातःकल्पाभ्यः
prātaḥkalpābhyaḥ
|
Genitivo |
प्रातःकल्पः
prātaḥkalpaḥ
|
प्रातःकल्पोः
prātaḥkalpoḥ
|
प्रातःकल्पाम्
prātaḥkalpām
|
Locativo |
प्रातःकल्पि
prātaḥkalpi
|
प्रातःकल्पोः
prātaḥkalpoḥ
|
प्रातःकल्पासु
prātaḥkalpāsu
|