Sanskrit tools

Sanskrit declension


Declension of प्रातःकार्य prātaḥkārya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रातःकार्यम् prātaḥkāryam
प्रातःकार्ये prātaḥkārye
प्रातःकार्याणि prātaḥkāryāṇi
Vocative प्रातःकार्य prātaḥkārya
प्रातःकार्ये prātaḥkārye
प्रातःकार्याणि prātaḥkāryāṇi
Accusative प्रातःकार्यम् prātaḥkāryam
प्रातःकार्ये prātaḥkārye
प्रातःकार्याणि prātaḥkāryāṇi
Instrumental प्रातःकार्येण prātaḥkāryeṇa
प्रातःकार्याभ्याम् prātaḥkāryābhyām
प्रातःकार्यैः prātaḥkāryaiḥ
Dative प्रातःकार्याय prātaḥkāryāya
प्रातःकार्याभ्याम् prātaḥkāryābhyām
प्रातःकार्येभ्यः prātaḥkāryebhyaḥ
Ablative प्रातःकार्यात् prātaḥkāryāt
प्रातःकार्याभ्याम् prātaḥkāryābhyām
प्रातःकार्येभ्यः prātaḥkāryebhyaḥ
Genitive प्रातःकार्यस्य prātaḥkāryasya
प्रातःकार्ययोः prātaḥkāryayoḥ
प्रातःकार्याणाम् prātaḥkāryāṇām
Locative प्रातःकार्ये prātaḥkārye
प्रातःकार्ययोः prātaḥkāryayoḥ
प्रातःकार्येषु prātaḥkāryeṣu