| Singular | Dual | Plural |
Nominativo |
प्रातःकार्यम्
prātaḥkāryam
|
प्रातःकार्ये
prātaḥkārye
|
प्रातःकार्याणि
prātaḥkāryāṇi
|
Vocativo |
प्रातःकार्य
prātaḥkārya
|
प्रातःकार्ये
prātaḥkārye
|
प्रातःकार्याणि
prātaḥkāryāṇi
|
Acusativo |
प्रातःकार्यम्
prātaḥkāryam
|
प्रातःकार्ये
prātaḥkārye
|
प्रातःकार्याणि
prātaḥkāryāṇi
|
Instrumental |
प्रातःकार्येण
prātaḥkāryeṇa
|
प्रातःकार्याभ्याम्
prātaḥkāryābhyām
|
प्रातःकार्यैः
prātaḥkāryaiḥ
|
Dativo |
प्रातःकार्याय
prātaḥkāryāya
|
प्रातःकार्याभ्याम्
prātaḥkāryābhyām
|
प्रातःकार्येभ्यः
prātaḥkāryebhyaḥ
|
Ablativo |
प्रातःकार्यात्
prātaḥkāryāt
|
प्रातःकार्याभ्याम्
prātaḥkāryābhyām
|
प्रातःकार्येभ्यः
prātaḥkāryebhyaḥ
|
Genitivo |
प्रातःकार्यस्य
prātaḥkāryasya
|
प्रातःकार्ययोः
prātaḥkāryayoḥ
|
प्रातःकार्याणाम्
prātaḥkāryāṇām
|
Locativo |
प्रातःकार्ये
prātaḥkārye
|
प्रातःकार्ययोः
prātaḥkāryayoḥ
|
प्रातःकार्येषु
prātaḥkāryeṣu
|