Sanskrit tools

Sanskrit declension


Declension of प्रातःकाल prātaḥkāla, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रातःकालः prātaḥkālaḥ
प्रातःकालौ prātaḥkālau
प्रातःकालाः prātaḥkālāḥ
Vocative प्रातःकाल prātaḥkāla
प्रातःकालौ prātaḥkālau
प्रातःकालाः prātaḥkālāḥ
Accusative प्रातःकालम् prātaḥkālam
प्रातःकालौ prātaḥkālau
प्रातःकालान् prātaḥkālān
Instrumental प्रातःकालेन prātaḥkālena
प्रातःकालाभ्याम् prātaḥkālābhyām
प्रातःकालैः prātaḥkālaiḥ
Dative प्रातःकालाय prātaḥkālāya
प्रातःकालाभ्याम् prātaḥkālābhyām
प्रातःकालेभ्यः prātaḥkālebhyaḥ
Ablative प्रातःकालात् prātaḥkālāt
प्रातःकालाभ्याम् prātaḥkālābhyām
प्रातःकालेभ्यः prātaḥkālebhyaḥ
Genitive प्रातःकालस्य prātaḥkālasya
प्रातःकालयोः prātaḥkālayoḥ
प्रातःकालानाम् prātaḥkālānām
Locative प्रातःकाले prātaḥkāle
प्रातःकालयोः prātaḥkālayoḥ
प्रातःकालेषु prātaḥkāleṣu