| Singular | Dual | Plural |
Nominativo |
प्रातःकालः
prātaḥkālaḥ
|
प्रातःकालौ
prātaḥkālau
|
प्रातःकालाः
prātaḥkālāḥ
|
Vocativo |
प्रातःकाल
prātaḥkāla
|
प्रातःकालौ
prātaḥkālau
|
प्रातःकालाः
prātaḥkālāḥ
|
Acusativo |
प्रातःकालम्
prātaḥkālam
|
प्रातःकालौ
prātaḥkālau
|
प्रातःकालान्
prātaḥkālān
|
Instrumental |
प्रातःकालेन
prātaḥkālena
|
प्रातःकालाभ्याम्
prātaḥkālābhyām
|
प्रातःकालैः
prātaḥkālaiḥ
|
Dativo |
प्रातःकालाय
prātaḥkālāya
|
प्रातःकालाभ्याम्
prātaḥkālābhyām
|
प्रातःकालेभ्यः
prātaḥkālebhyaḥ
|
Ablativo |
प्रातःकालात्
prātaḥkālāt
|
प्रातःकालाभ्याम्
prātaḥkālābhyām
|
प्रातःकालेभ्यः
prātaḥkālebhyaḥ
|
Genitivo |
प्रातःकालस्य
prātaḥkālasya
|
प्रातःकालयोः
prātaḥkālayoḥ
|
प्रातःकालानाम्
prātaḥkālānām
|
Locativo |
प्रातःकाले
prātaḥkāle
|
प्रातःकालयोः
prātaḥkālayoḥ
|
प्रातःकालेषु
prātaḥkāleṣu
|