Sanskrit tools

Sanskrit declension


Declension of प्रातःकालवक्तव्य prātaḥkālavaktavya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रातःकालवक्तव्यम् prātaḥkālavaktavyam
प्रातःकालवक्तव्ये prātaḥkālavaktavye
प्रातःकालवक्तव्यानि prātaḥkālavaktavyāni
Vocative प्रातःकालवक्तव्य prātaḥkālavaktavya
प्रातःकालवक्तव्ये prātaḥkālavaktavye
प्रातःकालवक्तव्यानि prātaḥkālavaktavyāni
Accusative प्रातःकालवक्तव्यम् prātaḥkālavaktavyam
प्रातःकालवक्तव्ये prātaḥkālavaktavye
प्रातःकालवक्तव्यानि prātaḥkālavaktavyāni
Instrumental प्रातःकालवक्तव्येन prātaḥkālavaktavyena
प्रातःकालवक्तव्याभ्याम् prātaḥkālavaktavyābhyām
प्रातःकालवक्तव्यैः prātaḥkālavaktavyaiḥ
Dative प्रातःकालवक्तव्याय prātaḥkālavaktavyāya
प्रातःकालवक्तव्याभ्याम् prātaḥkālavaktavyābhyām
प्रातःकालवक्तव्येभ्यः prātaḥkālavaktavyebhyaḥ
Ablative प्रातःकालवक्तव्यात् prātaḥkālavaktavyāt
प्रातःकालवक्तव्याभ्याम् prātaḥkālavaktavyābhyām
प्रातःकालवक्तव्येभ्यः prātaḥkālavaktavyebhyaḥ
Genitive प्रातःकालवक्तव्यस्य prātaḥkālavaktavyasya
प्रातःकालवक्तव्ययोः prātaḥkālavaktavyayoḥ
प्रातःकालवक्तव्यानाम् prātaḥkālavaktavyānām
Locative प्रातःकालवक्तव्ये prātaḥkālavaktavye
प्रातःकालवक्तव्ययोः prātaḥkālavaktavyayoḥ
प्रातःकालवक्तव्येषु prātaḥkālavaktavyeṣu