| Singular | Dual | Plural |
Nominativo |
प्रातःकालवक्तव्यम्
prātaḥkālavaktavyam
|
प्रातःकालवक्तव्ये
prātaḥkālavaktavye
|
प्रातःकालवक्तव्यानि
prātaḥkālavaktavyāni
|
Vocativo |
प्रातःकालवक्तव्य
prātaḥkālavaktavya
|
प्रातःकालवक्तव्ये
prātaḥkālavaktavye
|
प्रातःकालवक्तव्यानि
prātaḥkālavaktavyāni
|
Acusativo |
प्रातःकालवक्तव्यम्
prātaḥkālavaktavyam
|
प्रातःकालवक्तव्ये
prātaḥkālavaktavye
|
प्रातःकालवक्तव्यानि
prātaḥkālavaktavyāni
|
Instrumental |
प्रातःकालवक्तव्येन
prātaḥkālavaktavyena
|
प्रातःकालवक्तव्याभ्याम्
prātaḥkālavaktavyābhyām
|
प्रातःकालवक्तव्यैः
prātaḥkālavaktavyaiḥ
|
Dativo |
प्रातःकालवक्तव्याय
prātaḥkālavaktavyāya
|
प्रातःकालवक्तव्याभ्याम्
prātaḥkālavaktavyābhyām
|
प्रातःकालवक्तव्येभ्यः
prātaḥkālavaktavyebhyaḥ
|
Ablativo |
प्रातःकालवक्तव्यात्
prātaḥkālavaktavyāt
|
प्रातःकालवक्तव्याभ्याम्
prātaḥkālavaktavyābhyām
|
प्रातःकालवक्तव्येभ्यः
prātaḥkālavaktavyebhyaḥ
|
Genitivo |
प्रातःकालवक्तव्यस्य
prātaḥkālavaktavyasya
|
प्रातःकालवक्तव्ययोः
prātaḥkālavaktavyayoḥ
|
प्रातःकालवक्तव्यानाम्
prātaḥkālavaktavyānām
|
Locativo |
प्रातःकालवक्तव्ये
prātaḥkālavaktavye
|
प्रातःकालवक्तव्ययोः
prātaḥkālavaktavyayoḥ
|
प्रातःकालवक्तव्येषु
prātaḥkālavaktavyeṣu
|