Sanskrit tools

Sanskrit declension


Declension of प्रातःक्षण prātaḥkṣaṇa, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रातःक्षणः prātaḥkṣaṇaḥ
प्रातःक्षणौ prātaḥkṣaṇau
प्रातःक्षणाः prātaḥkṣaṇāḥ
Vocative प्रातःक्षण prātaḥkṣaṇa
प्रातःक्षणौ prātaḥkṣaṇau
प्रातःक्षणाः prātaḥkṣaṇāḥ
Accusative प्रातःक्षणम् prātaḥkṣaṇam
प्रातःक्षणौ prātaḥkṣaṇau
प्रातःक्षणान् prātaḥkṣaṇān
Instrumental प्रातःक्षणेन prātaḥkṣaṇena
प्रातःक्षणाभ्याम् prātaḥkṣaṇābhyām
प्रातःक्षणैः prātaḥkṣaṇaiḥ
Dative प्रातःक्षणाय prātaḥkṣaṇāya
प्रातःक्षणाभ्याम् prātaḥkṣaṇābhyām
प्रातःक्षणेभ्यः prātaḥkṣaṇebhyaḥ
Ablative प्रातःक्षणात् prātaḥkṣaṇāt
प्रातःक्षणाभ्याम् prātaḥkṣaṇābhyām
प्रातःक्षणेभ्यः prātaḥkṣaṇebhyaḥ
Genitive प्रातःक्षणस्य prātaḥkṣaṇasya
प्रातःक्षणयोः prātaḥkṣaṇayoḥ
प्रातःक्षणानाम् prātaḥkṣaṇānām
Locative प्रातःक्षणे prātaḥkṣaṇe
प्रातःक्षणयोः prātaḥkṣaṇayoḥ
प्रातःक्षणेषु prātaḥkṣaṇeṣu