| Singular | Dual | Plural |
Nominativo |
प्रातःक्षणः
prātaḥkṣaṇaḥ
|
प्रातःक्षणौ
prātaḥkṣaṇau
|
प्रातःक्षणाः
prātaḥkṣaṇāḥ
|
Vocativo |
प्रातःक्षण
prātaḥkṣaṇa
|
प्रातःक्षणौ
prātaḥkṣaṇau
|
प्रातःक्षणाः
prātaḥkṣaṇāḥ
|
Acusativo |
प्रातःक्षणम्
prātaḥkṣaṇam
|
प्रातःक्षणौ
prātaḥkṣaṇau
|
प्रातःक्षणान्
prātaḥkṣaṇān
|
Instrumental |
प्रातःक्षणेन
prātaḥkṣaṇena
|
प्रातःक्षणाभ्याम्
prātaḥkṣaṇābhyām
|
प्रातःक्षणैः
prātaḥkṣaṇaiḥ
|
Dativo |
प्रातःक्षणाय
prātaḥkṣaṇāya
|
प्रातःक्षणाभ्याम्
prātaḥkṣaṇābhyām
|
प्रातःक्षणेभ्यः
prātaḥkṣaṇebhyaḥ
|
Ablativo |
प्रातःक्षणात्
prātaḥkṣaṇāt
|
प्रातःक्षणाभ्याम्
prātaḥkṣaṇābhyām
|
प्रातःक्षणेभ्यः
prātaḥkṣaṇebhyaḥ
|
Genitivo |
प्रातःक्षणस्य
prātaḥkṣaṇasya
|
प्रातःक्षणयोः
prātaḥkṣaṇayoḥ
|
प्रातःक्षणानाम्
prātaḥkṣaṇānām
|
Locativo |
प्रातःक्षणे
prātaḥkṣaṇe
|
प्रातःक्षणयोः
prātaḥkṣaṇayoḥ
|
प्रातःक्षणेषु
prātaḥkṣaṇeṣu
|