Sanskrit tools

Sanskrit declension


Declension of प्रातःसंध्या prātaḥsaṁdhyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रातःसंध्या prātaḥsaṁdhyā
प्रातःसंध्ये prātaḥsaṁdhye
प्रातःसंध्याः prātaḥsaṁdhyāḥ
Vocative प्रातःसंध्ये prātaḥsaṁdhye
प्रातःसंध्ये prātaḥsaṁdhye
प्रातःसंध्याः prātaḥsaṁdhyāḥ
Accusative प्रातःसंध्याम् prātaḥsaṁdhyām
प्रातःसंध्ये prātaḥsaṁdhye
प्रातःसंध्याः prātaḥsaṁdhyāḥ
Instrumental प्रातःसंध्यया prātaḥsaṁdhyayā
प्रातःसंध्याभ्याम् prātaḥsaṁdhyābhyām
प्रातःसंध्याभिः prātaḥsaṁdhyābhiḥ
Dative प्रातःसंध्यायै prātaḥsaṁdhyāyai
प्रातःसंध्याभ्याम् prātaḥsaṁdhyābhyām
प्रातःसंध्याभ्यः prātaḥsaṁdhyābhyaḥ
Ablative प्रातःसंध्यायाः prātaḥsaṁdhyāyāḥ
प्रातःसंध्याभ्याम् prātaḥsaṁdhyābhyām
प्रातःसंध्याभ्यः prātaḥsaṁdhyābhyaḥ
Genitive प्रातःसंध्यायाः prātaḥsaṁdhyāyāḥ
प्रातःसंध्ययोः prātaḥsaṁdhyayoḥ
प्रातःसंध्यानाम् prātaḥsaṁdhyānām
Locative प्रातःसंध्यायाम् prātaḥsaṁdhyāyām
प्रातःसंध्ययोः prātaḥsaṁdhyayoḥ
प्रातःसंध्यासु prātaḥsaṁdhyāsu