| Singular | Dual | Plural |
Nominativo |
प्रातःसंध्या
prātaḥsaṁdhyā
|
प्रातःसंध्ये
prātaḥsaṁdhye
|
प्रातःसंध्याः
prātaḥsaṁdhyāḥ
|
Vocativo |
प्रातःसंध्ये
prātaḥsaṁdhye
|
प्रातःसंध्ये
prātaḥsaṁdhye
|
प्रातःसंध्याः
prātaḥsaṁdhyāḥ
|
Acusativo |
प्रातःसंध्याम्
prātaḥsaṁdhyām
|
प्रातःसंध्ये
prātaḥsaṁdhye
|
प्रातःसंध्याः
prātaḥsaṁdhyāḥ
|
Instrumental |
प्रातःसंध्यया
prātaḥsaṁdhyayā
|
प्रातःसंध्याभ्याम्
prātaḥsaṁdhyābhyām
|
प्रातःसंध्याभिः
prātaḥsaṁdhyābhiḥ
|
Dativo |
प्रातःसंध्यायै
prātaḥsaṁdhyāyai
|
प्रातःसंध्याभ्याम्
prātaḥsaṁdhyābhyām
|
प्रातःसंध्याभ्यः
prātaḥsaṁdhyābhyaḥ
|
Ablativo |
प्रातःसंध्यायाः
prātaḥsaṁdhyāyāḥ
|
प्रातःसंध्याभ्याम्
prātaḥsaṁdhyābhyām
|
प्रातःसंध्याभ्यः
prātaḥsaṁdhyābhyaḥ
|
Genitivo |
प्रातःसंध्यायाः
prātaḥsaṁdhyāyāḥ
|
प्रातःसंध्ययोः
prātaḥsaṁdhyayoḥ
|
प्रातःसंध्यानाम्
prātaḥsaṁdhyānām
|
Locativo |
प्रातःसंध्यायाम्
prātaḥsaṁdhyāyām
|
प्रातःसंध्ययोः
prātaḥsaṁdhyayoḥ
|
प्रातःसंध्यासु
prātaḥsaṁdhyāsu
|