Sanskrit tools

Sanskrit declension


Declension of प्रातःसंध्याप्रयोग prātaḥsaṁdhyāprayoga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रातःसंध्याप्रयोगः prātaḥsaṁdhyāprayogaḥ
प्रातःसंध्याप्रयोगौ prātaḥsaṁdhyāprayogau
प्रातःसंध्याप्रयोगाः prātaḥsaṁdhyāprayogāḥ
Vocative प्रातःसंध्याप्रयोग prātaḥsaṁdhyāprayoga
प्रातःसंध्याप्रयोगौ prātaḥsaṁdhyāprayogau
प्रातःसंध्याप्रयोगाः prātaḥsaṁdhyāprayogāḥ
Accusative प्रातःसंध्याप्रयोगम् prātaḥsaṁdhyāprayogam
प्रातःसंध्याप्रयोगौ prātaḥsaṁdhyāprayogau
प्रातःसंध्याप्रयोगान् prātaḥsaṁdhyāprayogān
Instrumental प्रातःसंध्याप्रयोगेण prātaḥsaṁdhyāprayogeṇa
प्रातःसंध्याप्रयोगाभ्याम् prātaḥsaṁdhyāprayogābhyām
प्रातःसंध्याप्रयोगैः prātaḥsaṁdhyāprayogaiḥ
Dative प्रातःसंध्याप्रयोगाय prātaḥsaṁdhyāprayogāya
प्रातःसंध्याप्रयोगाभ्याम् prātaḥsaṁdhyāprayogābhyām
प्रातःसंध्याप्रयोगेभ्यः prātaḥsaṁdhyāprayogebhyaḥ
Ablative प्रातःसंध्याप्रयोगात् prātaḥsaṁdhyāprayogāt
प्रातःसंध्याप्रयोगाभ्याम् prātaḥsaṁdhyāprayogābhyām
प्रातःसंध्याप्रयोगेभ्यः prātaḥsaṁdhyāprayogebhyaḥ
Genitive प्रातःसंध्याप्रयोगस्य prātaḥsaṁdhyāprayogasya
प्रातःसंध्याप्रयोगयोः prātaḥsaṁdhyāprayogayoḥ
प्रातःसंध्याप्रयोगाणाम् prātaḥsaṁdhyāprayogāṇām
Locative प्रातःसंध्याप्रयोगे prātaḥsaṁdhyāprayoge
प्रातःसंध्याप्रयोगयोः prātaḥsaṁdhyāprayogayoḥ
प्रातःसंध्याप्रयोगेषु prātaḥsaṁdhyāprayogeṣu