| Singular | Dual | Plural |
Nominativo |
प्रातःसंध्याप्रयोगः
prātaḥsaṁdhyāprayogaḥ
|
प्रातःसंध्याप्रयोगौ
prātaḥsaṁdhyāprayogau
|
प्रातःसंध्याप्रयोगाः
prātaḥsaṁdhyāprayogāḥ
|
Vocativo |
प्रातःसंध्याप्रयोग
prātaḥsaṁdhyāprayoga
|
प्रातःसंध्याप्रयोगौ
prātaḥsaṁdhyāprayogau
|
प्रातःसंध्याप्रयोगाः
prātaḥsaṁdhyāprayogāḥ
|
Acusativo |
प्रातःसंध्याप्रयोगम्
prātaḥsaṁdhyāprayogam
|
प्रातःसंध्याप्रयोगौ
prātaḥsaṁdhyāprayogau
|
प्रातःसंध्याप्रयोगान्
prātaḥsaṁdhyāprayogān
|
Instrumental |
प्रातःसंध्याप्रयोगेण
prātaḥsaṁdhyāprayogeṇa
|
प्रातःसंध्याप्रयोगाभ्याम्
prātaḥsaṁdhyāprayogābhyām
|
प्रातःसंध्याप्रयोगैः
prātaḥsaṁdhyāprayogaiḥ
|
Dativo |
प्रातःसंध्याप्रयोगाय
prātaḥsaṁdhyāprayogāya
|
प्रातःसंध्याप्रयोगाभ्याम्
prātaḥsaṁdhyāprayogābhyām
|
प्रातःसंध्याप्रयोगेभ्यः
prātaḥsaṁdhyāprayogebhyaḥ
|
Ablativo |
प्रातःसंध्याप्रयोगात्
prātaḥsaṁdhyāprayogāt
|
प्रातःसंध्याप्रयोगाभ्याम्
prātaḥsaṁdhyāprayogābhyām
|
प्रातःसंध्याप्रयोगेभ्यः
prātaḥsaṁdhyāprayogebhyaḥ
|
Genitivo |
प्रातःसंध्याप्रयोगस्य
prātaḥsaṁdhyāprayogasya
|
प्रातःसंध्याप्रयोगयोः
prātaḥsaṁdhyāprayogayoḥ
|
प्रातःसंध्याप्रयोगाणाम्
prātaḥsaṁdhyāprayogāṇām
|
Locativo |
प्रातःसंध्याप्रयोगे
prātaḥsaṁdhyāprayoge
|
प्रातःसंध्याप्रयोगयोः
prātaḥsaṁdhyāprayogayoḥ
|
प्रातःसंध्याप्रयोगेषु
prātaḥsaṁdhyāprayogeṣu
|