Sanskrit tools

Sanskrit declension


Declension of प्रातःसंध्यावन्दन prātaḥsaṁdhyāvandana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रातःसंध्यावन्दनम् prātaḥsaṁdhyāvandanam
प्रातःसंध्यावन्दने prātaḥsaṁdhyāvandane
प्रातःसंध्यावन्दनानि prātaḥsaṁdhyāvandanāni
Vocative प्रातःसंध्यावन्दन prātaḥsaṁdhyāvandana
प्रातःसंध्यावन्दने prātaḥsaṁdhyāvandane
प्रातःसंध्यावन्दनानि prātaḥsaṁdhyāvandanāni
Accusative प्रातःसंध्यावन्दनम् prātaḥsaṁdhyāvandanam
प्रातःसंध्यावन्दने prātaḥsaṁdhyāvandane
प्रातःसंध्यावन्दनानि prātaḥsaṁdhyāvandanāni
Instrumental प्रातःसंध्यावन्दनेन prātaḥsaṁdhyāvandanena
प्रातःसंध्यावन्दनाभ्याम् prātaḥsaṁdhyāvandanābhyām
प्रातःसंध्यावन्दनैः prātaḥsaṁdhyāvandanaiḥ
Dative प्रातःसंध्यावन्दनाय prātaḥsaṁdhyāvandanāya
प्रातःसंध्यावन्दनाभ्याम् prātaḥsaṁdhyāvandanābhyām
प्रातःसंध्यावन्दनेभ्यः prātaḥsaṁdhyāvandanebhyaḥ
Ablative प्रातःसंध्यावन्दनात् prātaḥsaṁdhyāvandanāt
प्रातःसंध्यावन्दनाभ्याम् prātaḥsaṁdhyāvandanābhyām
प्रातःसंध्यावन्दनेभ्यः prātaḥsaṁdhyāvandanebhyaḥ
Genitive प्रातःसंध्यावन्दनस्य prātaḥsaṁdhyāvandanasya
प्रातःसंध्यावन्दनयोः prātaḥsaṁdhyāvandanayoḥ
प्रातःसंध्यावन्दनानाम् prātaḥsaṁdhyāvandanānām
Locative प्रातःसंध्यावन्दने prātaḥsaṁdhyāvandane
प्रातःसंध्यावन्दनयोः prātaḥsaṁdhyāvandanayoḥ
प्रातःसंध्यावन्दनेषु prātaḥsaṁdhyāvandaneṣu