| Singular | Dual | Plural |
Nominativo |
प्रातःसंध्यावन्दनम्
prātaḥsaṁdhyāvandanam
|
प्रातःसंध्यावन्दने
prātaḥsaṁdhyāvandane
|
प्रातःसंध्यावन्दनानि
prātaḥsaṁdhyāvandanāni
|
Vocativo |
प्रातःसंध्यावन्दन
prātaḥsaṁdhyāvandana
|
प्रातःसंध्यावन्दने
prātaḥsaṁdhyāvandane
|
प्रातःसंध्यावन्दनानि
prātaḥsaṁdhyāvandanāni
|
Acusativo |
प्रातःसंध्यावन्दनम्
prātaḥsaṁdhyāvandanam
|
प्रातःसंध्यावन्दने
prātaḥsaṁdhyāvandane
|
प्रातःसंध्यावन्दनानि
prātaḥsaṁdhyāvandanāni
|
Instrumental |
प्रातःसंध्यावन्दनेन
prātaḥsaṁdhyāvandanena
|
प्रातःसंध्यावन्दनाभ्याम्
prātaḥsaṁdhyāvandanābhyām
|
प्रातःसंध्यावन्दनैः
prātaḥsaṁdhyāvandanaiḥ
|
Dativo |
प्रातःसंध्यावन्दनाय
prātaḥsaṁdhyāvandanāya
|
प्रातःसंध्यावन्दनाभ्याम्
prātaḥsaṁdhyāvandanābhyām
|
प्रातःसंध्यावन्दनेभ्यः
prātaḥsaṁdhyāvandanebhyaḥ
|
Ablativo |
प्रातःसंध्यावन्दनात्
prātaḥsaṁdhyāvandanāt
|
प्रातःसंध्यावन्दनाभ्याम्
prātaḥsaṁdhyāvandanābhyām
|
प्रातःसंध्यावन्दनेभ्यः
prātaḥsaṁdhyāvandanebhyaḥ
|
Genitivo |
प्रातःसंध्यावन्दनस्य
prātaḥsaṁdhyāvandanasya
|
प्रातःसंध्यावन्दनयोः
prātaḥsaṁdhyāvandanayoḥ
|
प्रातःसंध्यावन्दनानाम्
prātaḥsaṁdhyāvandanānām
|
Locativo |
प्रातःसंध्यावन्दने
prātaḥsaṁdhyāvandane
|
प्रातःसंध्यावन्दनयोः
prātaḥsaṁdhyāvandanayoḥ
|
प्रातःसंध्यावन्दनेषु
prātaḥsaṁdhyāvandaneṣu
|