Sanskrit tools

Sanskrit declension


Declension of प्रातःसंध्यावन्दनविधि prātaḥsaṁdhyāvandanavidhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रातःसंध्यावन्दनविधिः prātaḥsaṁdhyāvandanavidhiḥ
प्रातःसंध्यावन्दनविधी prātaḥsaṁdhyāvandanavidhī
प्रातःसंध्यावन्दनविधयः prātaḥsaṁdhyāvandanavidhayaḥ
Vocative प्रातःसंध्यावन्दनविधे prātaḥsaṁdhyāvandanavidhe
प्रातःसंध्यावन्दनविधी prātaḥsaṁdhyāvandanavidhī
प्रातःसंध्यावन्दनविधयः prātaḥsaṁdhyāvandanavidhayaḥ
Accusative प्रातःसंध्यावन्दनविधिम् prātaḥsaṁdhyāvandanavidhim
प्रातःसंध्यावन्दनविधी prātaḥsaṁdhyāvandanavidhī
प्रातःसंध्यावन्दनविधीन् prātaḥsaṁdhyāvandanavidhīn
Instrumental प्रातःसंध्यावन्दनविधिना prātaḥsaṁdhyāvandanavidhinā
प्रातःसंध्यावन्दनविधिभ्याम् prātaḥsaṁdhyāvandanavidhibhyām
प्रातःसंध्यावन्दनविधिभिः prātaḥsaṁdhyāvandanavidhibhiḥ
Dative प्रातःसंध्यावन्दनविधये prātaḥsaṁdhyāvandanavidhaye
प्रातःसंध्यावन्दनविधिभ्याम् prātaḥsaṁdhyāvandanavidhibhyām
प्रातःसंध्यावन्दनविधिभ्यः prātaḥsaṁdhyāvandanavidhibhyaḥ
Ablative प्रातःसंध्यावन्दनविधेः prātaḥsaṁdhyāvandanavidheḥ
प्रातःसंध्यावन्दनविधिभ्याम् prātaḥsaṁdhyāvandanavidhibhyām
प्रातःसंध्यावन्दनविधिभ्यः prātaḥsaṁdhyāvandanavidhibhyaḥ
Genitive प्रातःसंध्यावन्दनविधेः prātaḥsaṁdhyāvandanavidheḥ
प्रातःसंध्यावन्दनविध्योः prātaḥsaṁdhyāvandanavidhyoḥ
प्रातःसंध्यावन्दनविधीनाम् prātaḥsaṁdhyāvandanavidhīnām
Locative प्रातःसंध्यावन्दनविधौ prātaḥsaṁdhyāvandanavidhau
प्रातःसंध्यावन्दनविध्योः prātaḥsaṁdhyāvandanavidhyoḥ
प्रातःसंध्यावन्दनविधिषु prātaḥsaṁdhyāvandanavidhiṣu