| Singular | Dual | Plural |
Nominativo |
प्रातःसंध्यावन्दनविधिः
prātaḥsaṁdhyāvandanavidhiḥ
|
प्रातःसंध्यावन्दनविधी
prātaḥsaṁdhyāvandanavidhī
|
प्रातःसंध्यावन्दनविधयः
prātaḥsaṁdhyāvandanavidhayaḥ
|
Vocativo |
प्रातःसंध्यावन्दनविधे
prātaḥsaṁdhyāvandanavidhe
|
प्रातःसंध्यावन्दनविधी
prātaḥsaṁdhyāvandanavidhī
|
प्रातःसंध्यावन्दनविधयः
prātaḥsaṁdhyāvandanavidhayaḥ
|
Acusativo |
प्रातःसंध्यावन्दनविधिम्
prātaḥsaṁdhyāvandanavidhim
|
प्रातःसंध्यावन्दनविधी
prātaḥsaṁdhyāvandanavidhī
|
प्रातःसंध्यावन्दनविधीन्
prātaḥsaṁdhyāvandanavidhīn
|
Instrumental |
प्रातःसंध्यावन्दनविधिना
prātaḥsaṁdhyāvandanavidhinā
|
प्रातःसंध्यावन्दनविधिभ्याम्
prātaḥsaṁdhyāvandanavidhibhyām
|
प्रातःसंध्यावन्दनविधिभिः
prātaḥsaṁdhyāvandanavidhibhiḥ
|
Dativo |
प्रातःसंध्यावन्दनविधये
prātaḥsaṁdhyāvandanavidhaye
|
प्रातःसंध्यावन्दनविधिभ्याम्
prātaḥsaṁdhyāvandanavidhibhyām
|
प्रातःसंध्यावन्दनविधिभ्यः
prātaḥsaṁdhyāvandanavidhibhyaḥ
|
Ablativo |
प्रातःसंध्यावन्दनविधेः
prātaḥsaṁdhyāvandanavidheḥ
|
प्रातःसंध्यावन्दनविधिभ्याम्
prātaḥsaṁdhyāvandanavidhibhyām
|
प्रातःसंध्यावन्दनविधिभ्यः
prātaḥsaṁdhyāvandanavidhibhyaḥ
|
Genitivo |
प्रातःसंध्यावन्दनविधेः
prātaḥsaṁdhyāvandanavidheḥ
|
प्रातःसंध्यावन्दनविध्योः
prātaḥsaṁdhyāvandanavidhyoḥ
|
प्रातःसंध्यावन्दनविधीनाम्
prātaḥsaṁdhyāvandanavidhīnām
|
Locativo |
प्रातःसंध्यावन्दनविधौ
prātaḥsaṁdhyāvandanavidhau
|
प्रातःसंध्यावन्दनविध्योः
prātaḥsaṁdhyāvandanavidhyoḥ
|
प्रातःसंध्यावन्दनविधिषु
prātaḥsaṁdhyāvandanavidhiṣu
|