| Singular | Dual | Plural |
Nominative |
प्रातःसवनम्
prātaḥsavanam
|
प्रातःसवने
prātaḥsavane
|
प्रातःसवनानि
prātaḥsavanāni
|
Vocative |
प्रातःसवन
prātaḥsavana
|
प्रातःसवने
prātaḥsavane
|
प्रातःसवनानि
prātaḥsavanāni
|
Accusative |
प्रातःसवनम्
prātaḥsavanam
|
प्रातःसवने
prātaḥsavane
|
प्रातःसवनानि
prātaḥsavanāni
|
Instrumental |
प्रातःसवनेन
prātaḥsavanena
|
प्रातःसवनाभ्याम्
prātaḥsavanābhyām
|
प्रातःसवनैः
prātaḥsavanaiḥ
|
Dative |
प्रातःसवनाय
prātaḥsavanāya
|
प्रातःसवनाभ्याम्
prātaḥsavanābhyām
|
प्रातःसवनेभ्यः
prātaḥsavanebhyaḥ
|
Ablative |
प्रातःसवनात्
prātaḥsavanāt
|
प्रातःसवनाभ्याम्
prātaḥsavanābhyām
|
प्रातःसवनेभ्यः
prātaḥsavanebhyaḥ
|
Genitive |
प्रातःसवनस्य
prātaḥsavanasya
|
प्रातःसवनयोः
prātaḥsavanayoḥ
|
प्रातःसवनानाम्
prātaḥsavanānām
|
Locative |
प्रातःसवने
prātaḥsavane
|
प्रातःसवनयोः
prātaḥsavanayoḥ
|
प्रातःसवनेषु
prātaḥsavaneṣu
|