Sanskrit tools

Sanskrit declension


Declension of प्रातःसवन prātaḥsavana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रातःसवनम् prātaḥsavanam
प्रातःसवने prātaḥsavane
प्रातःसवनानि prātaḥsavanāni
Vocative प्रातःसवन prātaḥsavana
प्रातःसवने prātaḥsavane
प्रातःसवनानि prātaḥsavanāni
Accusative प्रातःसवनम् prātaḥsavanam
प्रातःसवने prātaḥsavane
प्रातःसवनानि prātaḥsavanāni
Instrumental प्रातःसवनेन prātaḥsavanena
प्रातःसवनाभ्याम् prātaḥsavanābhyām
प्रातःसवनैः prātaḥsavanaiḥ
Dative प्रातःसवनाय prātaḥsavanāya
प्रातःसवनाभ्याम् prātaḥsavanābhyām
प्रातःसवनेभ्यः prātaḥsavanebhyaḥ
Ablative प्रातःसवनात् prātaḥsavanāt
प्रातःसवनाभ्याम् prātaḥsavanābhyām
प्रातःसवनेभ्यः prātaḥsavanebhyaḥ
Genitive प्रातःसवनस्य prātaḥsavanasya
प्रातःसवनयोः prātaḥsavanayoḥ
प्रातःसवनानाम् prātaḥsavanānām
Locative प्रातःसवने prātaḥsavane
प्रातःसवनयोः prātaḥsavanayoḥ
प्रातःसवनेषु prātaḥsavaneṣu