| Singular | Dual | Plural |
Nominativo |
प्रातःसवनम्
prātaḥsavanam
|
प्रातःसवने
prātaḥsavane
|
प्रातःसवनानि
prātaḥsavanāni
|
Vocativo |
प्रातःसवन
prātaḥsavana
|
प्रातःसवने
prātaḥsavane
|
प्रातःसवनानि
prātaḥsavanāni
|
Acusativo |
प्रातःसवनम्
prātaḥsavanam
|
प्रातःसवने
prātaḥsavane
|
प्रातःसवनानि
prātaḥsavanāni
|
Instrumental |
प्रातःसवनेन
prātaḥsavanena
|
प्रातःसवनाभ्याम्
prātaḥsavanābhyām
|
प्रातःसवनैः
prātaḥsavanaiḥ
|
Dativo |
प्रातःसवनाय
prātaḥsavanāya
|
प्रातःसवनाभ्याम्
prātaḥsavanābhyām
|
प्रातःसवनेभ्यः
prātaḥsavanebhyaḥ
|
Ablativo |
प्रातःसवनात्
prātaḥsavanāt
|
प्रातःसवनाभ्याम्
prātaḥsavanābhyām
|
प्रातःसवनेभ्यः
prātaḥsavanebhyaḥ
|
Genitivo |
प्रातःसवनस्य
prātaḥsavanasya
|
प्रातःसवनयोः
prātaḥsavanayoḥ
|
प्रातःसवनानाम्
prātaḥsavanānām
|
Locativo |
प्रातःसवने
prātaḥsavane
|
प्रातःसवनयोः
prātaḥsavanayoḥ
|
प्रातःसवनेषु
prātaḥsavaneṣu
|