| Singular | Dual | Plural |
Nominative |
प्रातःसवनिकदर्शपूर्णमासप्रयोगः
prātaḥsavanikadarśapūrṇamāsaprayogaḥ
|
प्रातःसवनिकदर्शपूर्णमासप्रयोगौ
prātaḥsavanikadarśapūrṇamāsaprayogau
|
प्रातःसवनिकदर्शपूर्णमासप्रयोगाः
prātaḥsavanikadarśapūrṇamāsaprayogāḥ
|
Vocative |
प्रातःसवनिकदर्शपूर्णमासप्रयोग
prātaḥsavanikadarśapūrṇamāsaprayoga
|
प्रातःसवनिकदर्शपूर्णमासप्रयोगौ
prātaḥsavanikadarśapūrṇamāsaprayogau
|
प्रातःसवनिकदर्शपूर्णमासप्रयोगाः
prātaḥsavanikadarśapūrṇamāsaprayogāḥ
|
Accusative |
प्रातःसवनिकदर्शपूर्णमासप्रयोगम्
prātaḥsavanikadarśapūrṇamāsaprayogam
|
प्रातःसवनिकदर्शपूर्णमासप्रयोगौ
prātaḥsavanikadarśapūrṇamāsaprayogau
|
प्रातःसवनिकदर्शपूर्णमासप्रयोगान्
prātaḥsavanikadarśapūrṇamāsaprayogān
|
Instrumental |
प्रातःसवनिकदर्शपूर्णमासप्रयोगेण
prātaḥsavanikadarśapūrṇamāsaprayogeṇa
|
प्रातःसवनिकदर्शपूर्णमासप्रयोगाभ्याम्
prātaḥsavanikadarśapūrṇamāsaprayogābhyām
|
प्रातःसवनिकदर्शपूर्णमासप्रयोगैः
prātaḥsavanikadarśapūrṇamāsaprayogaiḥ
|
Dative |
प्रातःसवनिकदर्शपूर्णमासप्रयोगाय
prātaḥsavanikadarśapūrṇamāsaprayogāya
|
प्रातःसवनिकदर्शपूर्णमासप्रयोगाभ्याम्
prātaḥsavanikadarśapūrṇamāsaprayogābhyām
|
प्रातःसवनिकदर्शपूर्णमासप्रयोगेभ्यः
prātaḥsavanikadarśapūrṇamāsaprayogebhyaḥ
|
Ablative |
प्रातःसवनिकदर्शपूर्णमासप्रयोगात्
prātaḥsavanikadarśapūrṇamāsaprayogāt
|
प्रातःसवनिकदर्शपूर्णमासप्रयोगाभ्याम्
prātaḥsavanikadarśapūrṇamāsaprayogābhyām
|
प्रातःसवनिकदर्शपूर्णमासप्रयोगेभ्यः
prātaḥsavanikadarśapūrṇamāsaprayogebhyaḥ
|
Genitive |
प्रातःसवनिकदर्शपूर्णमासप्रयोगस्य
prātaḥsavanikadarśapūrṇamāsaprayogasya
|
प्रातःसवनिकदर्शपूर्णमासप्रयोगयोः
prātaḥsavanikadarśapūrṇamāsaprayogayoḥ
|
प्रातःसवनिकदर्शपूर्णमासप्रयोगाणाम्
prātaḥsavanikadarśapūrṇamāsaprayogāṇām
|
Locative |
प्रातःसवनिकदर्शपूर्णमासप्रयोगे
prātaḥsavanikadarśapūrṇamāsaprayoge
|
प्रातःसवनिकदर्शपूर्णमासप्रयोगयोः
prātaḥsavanikadarśapūrṇamāsaprayogayoḥ
|
प्रातःसवनिकदर्शपूर्णमासप्रयोगेषु
prātaḥsavanikadarśapūrṇamāsaprayogeṣu
|