| Singular | Dual | Plural |
Nominativo |
प्रातःसवनिकदर्शपूर्णमासप्रयोगः
prātaḥsavanikadarśapūrṇamāsaprayogaḥ
|
प्रातःसवनिकदर्शपूर्णमासप्रयोगौ
prātaḥsavanikadarśapūrṇamāsaprayogau
|
प्रातःसवनिकदर्शपूर्णमासप्रयोगाः
prātaḥsavanikadarśapūrṇamāsaprayogāḥ
|
Vocativo |
प्रातःसवनिकदर्शपूर्णमासप्रयोग
prātaḥsavanikadarśapūrṇamāsaprayoga
|
प्रातःसवनिकदर्शपूर्णमासप्रयोगौ
prātaḥsavanikadarśapūrṇamāsaprayogau
|
प्रातःसवनिकदर्शपूर्णमासप्रयोगाः
prātaḥsavanikadarśapūrṇamāsaprayogāḥ
|
Acusativo |
प्रातःसवनिकदर्शपूर्णमासप्रयोगम्
prātaḥsavanikadarśapūrṇamāsaprayogam
|
प्रातःसवनिकदर्शपूर्णमासप्रयोगौ
prātaḥsavanikadarśapūrṇamāsaprayogau
|
प्रातःसवनिकदर्शपूर्णमासप्रयोगान्
prātaḥsavanikadarśapūrṇamāsaprayogān
|
Instrumental |
प्रातःसवनिकदर्शपूर्णमासप्रयोगेण
prātaḥsavanikadarśapūrṇamāsaprayogeṇa
|
प्रातःसवनिकदर्शपूर्णमासप्रयोगाभ्याम्
prātaḥsavanikadarśapūrṇamāsaprayogābhyām
|
प्रातःसवनिकदर्शपूर्णमासप्रयोगैः
prātaḥsavanikadarśapūrṇamāsaprayogaiḥ
|
Dativo |
प्रातःसवनिकदर्शपूर्णमासप्रयोगाय
prātaḥsavanikadarśapūrṇamāsaprayogāya
|
प्रातःसवनिकदर्शपूर्णमासप्रयोगाभ्याम्
prātaḥsavanikadarśapūrṇamāsaprayogābhyām
|
प्रातःसवनिकदर्शपूर्णमासप्रयोगेभ्यः
prātaḥsavanikadarśapūrṇamāsaprayogebhyaḥ
|
Ablativo |
प्रातःसवनिकदर्शपूर्णमासप्रयोगात्
prātaḥsavanikadarśapūrṇamāsaprayogāt
|
प्रातःसवनिकदर्शपूर्णमासप्रयोगाभ्याम्
prātaḥsavanikadarśapūrṇamāsaprayogābhyām
|
प्रातःसवनिकदर्शपूर्णमासप्रयोगेभ्यः
prātaḥsavanikadarśapūrṇamāsaprayogebhyaḥ
|
Genitivo |
प्रातःसवनिकदर्शपूर्णमासप्रयोगस्य
prātaḥsavanikadarśapūrṇamāsaprayogasya
|
प्रातःसवनिकदर्शपूर्णमासप्रयोगयोः
prātaḥsavanikadarśapūrṇamāsaprayogayoḥ
|
प्रातःसवनिकदर्शपूर्णमासप्रयोगाणाम्
prātaḥsavanikadarśapūrṇamāsaprayogāṇām
|
Locativo |
प्रातःसवनिकदर्शपूर्णमासप्रयोगे
prātaḥsavanikadarśapūrṇamāsaprayoge
|
प्रातःसवनिकदर्शपूर्णमासप्रयोगयोः
prātaḥsavanikadarśapūrṇamāsaprayogayoḥ
|
प्रातःसवनिकदर्शपूर्णमासप्रयोगेषु
prātaḥsavanikadarśapūrṇamāsaprayogeṣu
|