| Singular | Dual | Plural |
Nominative |
प्रातःसावः
prātaḥsāvaḥ
|
प्रातःसावौ
prātaḥsāvau
|
प्रातःसावाः
prātaḥsāvāḥ
|
Vocative |
प्रातःसाव
prātaḥsāva
|
प्रातःसावौ
prātaḥsāvau
|
प्रातःसावाः
prātaḥsāvāḥ
|
Accusative |
प्रातःसावम्
prātaḥsāvam
|
प्रातःसावौ
prātaḥsāvau
|
प्रातःसावान्
prātaḥsāvān
|
Instrumental |
प्रातःसावेन
prātaḥsāvena
|
प्रातःसावाभ्याम्
prātaḥsāvābhyām
|
प्रातःसावैः
prātaḥsāvaiḥ
|
Dative |
प्रातःसावाय
prātaḥsāvāya
|
प्रातःसावाभ्याम्
prātaḥsāvābhyām
|
प्रातःसावेभ्यः
prātaḥsāvebhyaḥ
|
Ablative |
प्रातःसावात्
prātaḥsāvāt
|
प्रातःसावाभ्याम्
prātaḥsāvābhyām
|
प्रातःसावेभ्यः
prātaḥsāvebhyaḥ
|
Genitive |
प्रातःसावस्य
prātaḥsāvasya
|
प्रातःसावयोः
prātaḥsāvayoḥ
|
प्रातःसावानाम्
prātaḥsāvānām
|
Locative |
प्रातःसावे
prātaḥsāve
|
प्रातःसावयोः
prātaḥsāvayoḥ
|
प्रातःसावेषु
prātaḥsāveṣu
|