Sanskrit tools

Sanskrit declension


Declension of प्रातःसाव prātaḥsāva, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रातःसावः prātaḥsāvaḥ
प्रातःसावौ prātaḥsāvau
प्रातःसावाः prātaḥsāvāḥ
Vocative प्रातःसाव prātaḥsāva
प्रातःसावौ prātaḥsāvau
प्रातःसावाः prātaḥsāvāḥ
Accusative प्रातःसावम् prātaḥsāvam
प्रातःसावौ prātaḥsāvau
प्रातःसावान् prātaḥsāvān
Instrumental प्रातःसावेन prātaḥsāvena
प्रातःसावाभ्याम् prātaḥsāvābhyām
प्रातःसावैः prātaḥsāvaiḥ
Dative प्रातःसावाय prātaḥsāvāya
प्रातःसावाभ्याम् prātaḥsāvābhyām
प्रातःसावेभ्यः prātaḥsāvebhyaḥ
Ablative प्रातःसावात् prātaḥsāvāt
प्रातःसावाभ्याम् prātaḥsāvābhyām
प्रातःसावेभ्यः prātaḥsāvebhyaḥ
Genitive प्रातःसावस्य prātaḥsāvasya
प्रातःसावयोः prātaḥsāvayoḥ
प्रातःसावानाम् prātaḥsāvānām
Locative प्रातःसावे prātaḥsāve
प्रातःसावयोः prātaḥsāvayoḥ
प्रातःसावेषु prātaḥsāveṣu