| Singular | Dual | Plural |
Nominativo |
प्रातःसावः
prātaḥsāvaḥ
|
प्रातःसावौ
prātaḥsāvau
|
प्रातःसावाः
prātaḥsāvāḥ
|
Vocativo |
प्रातःसाव
prātaḥsāva
|
प्रातःसावौ
prātaḥsāvau
|
प्रातःसावाः
prātaḥsāvāḥ
|
Acusativo |
प्रातःसावम्
prātaḥsāvam
|
प्रातःसावौ
prātaḥsāvau
|
प्रातःसावान्
prātaḥsāvān
|
Instrumental |
प्रातःसावेन
prātaḥsāvena
|
प्रातःसावाभ्याम्
prātaḥsāvābhyām
|
प्रातःसावैः
prātaḥsāvaiḥ
|
Dativo |
प्रातःसावाय
prātaḥsāvāya
|
प्रातःसावाभ्याम्
prātaḥsāvābhyām
|
प्रातःसावेभ्यः
prātaḥsāvebhyaḥ
|
Ablativo |
प्रातःसावात्
prātaḥsāvāt
|
प्रातःसावाभ्याम्
prātaḥsāvābhyām
|
प्रातःसावेभ्यः
prātaḥsāvebhyaḥ
|
Genitivo |
प्रातःसावस्य
prātaḥsāvasya
|
प्रातःसावयोः
prātaḥsāvayoḥ
|
प्रातःसावानाम्
prātaḥsāvānām
|
Locativo |
प्रातःसावे
prātaḥsāve
|
प्रातःसावयोः
prātaḥsāvayoḥ
|
प्रातःसावेषु
prātaḥsāveṣu
|