Sanskrit tools

Sanskrit declension


Declension of प्रातःस्नानविधि prātaḥsnānavidhi, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रातःस्नानविधिः prātaḥsnānavidhiḥ
प्रातःस्नानविधी prātaḥsnānavidhī
प्रातःस्नानविधयः prātaḥsnānavidhayaḥ
Vocative प्रातःस्नानविधे prātaḥsnānavidhe
प्रातःस्नानविधी prātaḥsnānavidhī
प्रातःस्नानविधयः prātaḥsnānavidhayaḥ
Accusative प्रातःस्नानविधिम् prātaḥsnānavidhim
प्रातःस्नानविधी prātaḥsnānavidhī
प्रातःस्नानविधीन् prātaḥsnānavidhīn
Instrumental प्रातःस्नानविधिना prātaḥsnānavidhinā
प्रातःस्नानविधिभ्याम् prātaḥsnānavidhibhyām
प्रातःस्नानविधिभिः prātaḥsnānavidhibhiḥ
Dative प्रातःस्नानविधये prātaḥsnānavidhaye
प्रातःस्नानविधिभ्याम् prātaḥsnānavidhibhyām
प्रातःस्नानविधिभ्यः prātaḥsnānavidhibhyaḥ
Ablative प्रातःस्नानविधेः prātaḥsnānavidheḥ
प्रातःस्नानविधिभ्याम् prātaḥsnānavidhibhyām
प्रातःस्नानविधिभ्यः prātaḥsnānavidhibhyaḥ
Genitive प्रातःस्नानविधेः prātaḥsnānavidheḥ
प्रातःस्नानविध्योः prātaḥsnānavidhyoḥ
प्रातःस्नानविधीनाम् prātaḥsnānavidhīnām
Locative प्रातःस्नानविधौ prātaḥsnānavidhau
प्रातःस्नानविध्योः prātaḥsnānavidhyoḥ
प्रातःस्नानविधिषु prātaḥsnānavidhiṣu