| Singular | Dual | Plural |
Nominativo |
प्रातःस्नानविधिः
prātaḥsnānavidhiḥ
|
प्रातःस्नानविधी
prātaḥsnānavidhī
|
प्रातःस्नानविधयः
prātaḥsnānavidhayaḥ
|
Vocativo |
प्रातःस्नानविधे
prātaḥsnānavidhe
|
प्रातःस्नानविधी
prātaḥsnānavidhī
|
प्रातःस्नानविधयः
prātaḥsnānavidhayaḥ
|
Acusativo |
प्रातःस्नानविधिम्
prātaḥsnānavidhim
|
प्रातःस्नानविधी
prātaḥsnānavidhī
|
प्रातःस्नानविधीन्
prātaḥsnānavidhīn
|
Instrumental |
प्रातःस्नानविधिना
prātaḥsnānavidhinā
|
प्रातःस्नानविधिभ्याम्
prātaḥsnānavidhibhyām
|
प्रातःस्नानविधिभिः
prātaḥsnānavidhibhiḥ
|
Dativo |
प्रातःस्नानविधये
prātaḥsnānavidhaye
|
प्रातःस्नानविधिभ्याम्
prātaḥsnānavidhibhyām
|
प्रातःस्नानविधिभ्यः
prātaḥsnānavidhibhyaḥ
|
Ablativo |
प्रातःस्नानविधेः
prātaḥsnānavidheḥ
|
प्रातःस्नानविधिभ्याम्
prātaḥsnānavidhibhyām
|
प्रातःस्नानविधिभ्यः
prātaḥsnānavidhibhyaḥ
|
Genitivo |
प्रातःस्नानविधेः
prātaḥsnānavidheḥ
|
प्रातःस्नानविध्योः
prātaḥsnānavidhyoḥ
|
प्रातःस्नानविधीनाम्
prātaḥsnānavidhīnām
|
Locativo |
प्रातःस्नानविधौ
prātaḥsnānavidhau
|
प्रातःस्नानविध्योः
prātaḥsnānavidhyoḥ
|
प्रातःस्नानविधिषु
prātaḥsnānavidhiṣu
|