Sanskrit tools

Sanskrit declension


Declension of प्रातश्चन्द्र prātaścandra, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रातश्चन्द्रः prātaścandraḥ
प्रातश्चन्द्रौ prātaścandrau
प्रातश्चन्द्राः prātaścandrāḥ
Vocative प्रातश्चन्द्र prātaścandra
प्रातश्चन्द्रौ prātaścandrau
प्रातश्चन्द्राः prātaścandrāḥ
Accusative प्रातश्चन्द्रम् prātaścandram
प्रातश्चन्द्रौ prātaścandrau
प्रातश्चन्द्रान् prātaścandrān
Instrumental प्रातश्चन्द्रेण prātaścandreṇa
प्रातश्चन्द्राभ्याम् prātaścandrābhyām
प्रातश्चन्द्रैः prātaścandraiḥ
Dative प्रातश्चन्द्राय prātaścandrāya
प्रातश्चन्द्राभ्याम् prātaścandrābhyām
प्रातश्चन्द्रेभ्यः prātaścandrebhyaḥ
Ablative प्रातश्चन्द्रात् prātaścandrāt
प्रातश्चन्द्राभ्याम् prātaścandrābhyām
प्रातश्चन्द्रेभ्यः prātaścandrebhyaḥ
Genitive प्रातश्चन्द्रस्य prātaścandrasya
प्रातश्चन्द्रयोः prātaścandrayoḥ
प्रातश्चन्द्राणाम् prātaścandrāṇām
Locative प्रातश्चन्द्रे prātaścandre
प्रातश्चन्द्रयोः prātaścandrayoḥ
प्रातश्चन्द्रेषु prātaścandreṣu