| Singular | Dual | Plural |
Nominativo |
प्रातश्चन्द्रः
prātaścandraḥ
|
प्रातश्चन्द्रौ
prātaścandrau
|
प्रातश्चन्द्राः
prātaścandrāḥ
|
Vocativo |
प्रातश्चन्द्र
prātaścandra
|
प्रातश्चन्द्रौ
prātaścandrau
|
प्रातश्चन्द्राः
prātaścandrāḥ
|
Acusativo |
प्रातश्चन्द्रम्
prātaścandram
|
प्रातश्चन्द्रौ
prātaścandrau
|
प्रातश्चन्द्रान्
prātaścandrān
|
Instrumental |
प्रातश्चन्द्रेण
prātaścandreṇa
|
प्रातश्चन्द्राभ्याम्
prātaścandrābhyām
|
प्रातश्चन्द्रैः
prātaścandraiḥ
|
Dativo |
प्रातश्चन्द्राय
prātaścandrāya
|
प्रातश्चन्द्राभ्याम्
prātaścandrābhyām
|
प्रातश्चन्द्रेभ्यः
prātaścandrebhyaḥ
|
Ablativo |
प्रातश्चन्द्रात्
prātaścandrāt
|
प्रातश्चन्द्राभ्याम्
prātaścandrābhyām
|
प्रातश्चन्द्रेभ्यः
prātaścandrebhyaḥ
|
Genitivo |
प्रातश्चन्द्रस्य
prātaścandrasya
|
प्रातश्चन्द्रयोः
prātaścandrayoḥ
|
प्रातश्चन्द्राणाम्
prātaścandrāṇām
|
Locativo |
प्रातश्चन्द्रे
prātaścandre
|
प्रातश्चन्द्रयोः
prātaścandrayoḥ
|
प्रातश्चन्द्रेषु
prātaścandreṣu
|