Sanskrit tools

Sanskrit declension


Declension of प्रातश्चन्द्रद्युति prātaścandradyuti, m.

Reference(s): Müller p. 109, §230 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative प्रातश्चन्द्रद्युतिः prātaścandradyutiḥ
प्रातश्चन्द्रद्युती prātaścandradyutī
प्रातश्चन्द्रद्युतयः prātaścandradyutayaḥ
Vocative प्रातश्चन्द्रद्युते prātaścandradyute
प्रातश्चन्द्रद्युती prātaścandradyutī
प्रातश्चन्द्रद्युतयः prātaścandradyutayaḥ
Accusative प्रातश्चन्द्रद्युतिम् prātaścandradyutim
प्रातश्चन्द्रद्युती prātaścandradyutī
प्रातश्चन्द्रद्युतीन् prātaścandradyutīn
Instrumental प्रातश्चन्द्रद्युतिना prātaścandradyutinā
प्रातश्चन्द्रद्युतिभ्याम् prātaścandradyutibhyām
प्रातश्चन्द्रद्युतिभिः prātaścandradyutibhiḥ
Dative प्रातश्चन्द्रद्युतये prātaścandradyutaye
प्रातश्चन्द्रद्युतिभ्याम् prātaścandradyutibhyām
प्रातश्चन्द्रद्युतिभ्यः prātaścandradyutibhyaḥ
Ablative प्रातश्चन्द्रद्युतेः prātaścandradyuteḥ
प्रातश्चन्द्रद्युतिभ्याम् prātaścandradyutibhyām
प्रातश्चन्द्रद्युतिभ्यः prātaścandradyutibhyaḥ
Genitive प्रातश्चन्द्रद्युतेः prātaścandradyuteḥ
प्रातश्चन्द्रद्युत्योः prātaścandradyutyoḥ
प्रातश्चन्द्रद्युतीनाम् prātaścandradyutīnām
Locative प्रातश्चन्द्रद्युतौ prātaścandradyutau
प्रातश्चन्द्रद्युत्योः prātaścandradyutyoḥ
प्रातश्चन्द्रद्युतिषु prātaścandradyutiṣu