| Singular | Dual | Plural |
Nominativo |
प्रातश्चन्द्रद्युतिः
prātaścandradyutiḥ
|
प्रातश्चन्द्रद्युती
prātaścandradyutī
|
प्रातश्चन्द्रद्युतयः
prātaścandradyutayaḥ
|
Vocativo |
प्रातश्चन्द्रद्युते
prātaścandradyute
|
प्रातश्चन्द्रद्युती
prātaścandradyutī
|
प्रातश्चन्द्रद्युतयः
prātaścandradyutayaḥ
|
Acusativo |
प्रातश्चन्द्रद्युतिम्
prātaścandradyutim
|
प्रातश्चन्द्रद्युती
prātaścandradyutī
|
प्रातश्चन्द्रद्युतीन्
prātaścandradyutīn
|
Instrumental |
प्रातश्चन्द्रद्युतिना
prātaścandradyutinā
|
प्रातश्चन्द्रद्युतिभ्याम्
prātaścandradyutibhyām
|
प्रातश्चन्द्रद्युतिभिः
prātaścandradyutibhiḥ
|
Dativo |
प्रातश्चन्द्रद्युतये
prātaścandradyutaye
|
प्रातश्चन्द्रद्युतिभ्याम्
prātaścandradyutibhyām
|
प्रातश्चन्द्रद्युतिभ्यः
prātaścandradyutibhyaḥ
|
Ablativo |
प्रातश्चन्द्रद्युतेः
prātaścandradyuteḥ
|
प्रातश्चन्द्रद्युतिभ्याम्
prātaścandradyutibhyām
|
प्रातश्चन्द्रद्युतिभ्यः
prātaścandradyutibhyaḥ
|
Genitivo |
प्रातश्चन्द्रद्युतेः
prātaścandradyuteḥ
|
प्रातश्चन्द्रद्युत्योः
prātaścandradyutyoḥ
|
प्रातश्चन्द्रद्युतीनाम्
prātaścandradyutīnām
|
Locativo |
प्रातश्चन्द्रद्युतौ
prātaścandradyutau
|
प्रातश्चन्द्रद्युत्योः
prātaścandradyutyoḥ
|
प्रातश्चन्द्रद्युतिषु
prātaścandradyutiṣu
|