| Singular | Dual | Plural |
Nominative |
प्रातस्त्या
prātastyā
|
प्रातस्त्ये
prātastye
|
प्रातस्त्याः
prātastyāḥ
|
Vocative |
प्रातस्त्ये
prātastye
|
प्रातस्त्ये
prātastye
|
प्रातस्त्याः
prātastyāḥ
|
Accusative |
प्रातस्त्याम्
prātastyām
|
प्रातस्त्ये
prātastye
|
प्रातस्त्याः
prātastyāḥ
|
Instrumental |
प्रातस्त्यया
prātastyayā
|
प्रातस्त्याभ्याम्
prātastyābhyām
|
प्रातस्त्याभिः
prātastyābhiḥ
|
Dative |
प्रातस्त्यायै
prātastyāyai
|
प्रातस्त्याभ्याम्
prātastyābhyām
|
प्रातस्त्याभ्यः
prātastyābhyaḥ
|
Ablative |
प्रातस्त्यायाः
prātastyāyāḥ
|
प्रातस्त्याभ्याम्
prātastyābhyām
|
प्रातस्त्याभ्यः
prātastyābhyaḥ
|
Genitive |
प्रातस्त्यायाः
prātastyāyāḥ
|
प्रातस्त्ययोः
prātastyayoḥ
|
प्रातस्त्यानाम्
prātastyānām
|
Locative |
प्रातस्त्यायाम्
prātastyāyām
|
प्रातस्त्ययोः
prātastyayoḥ
|
प्रातस्त्यासु
prātastyāsu
|