| Singular | Dual | Plural |
Nominativo |
प्रातस्त्या
prātastyā
|
प्रातस्त्ये
prātastye
|
प्रातस्त्याः
prātastyāḥ
|
Vocativo |
प्रातस्त्ये
prātastye
|
प्रातस्त्ये
prātastye
|
प्रातस्त्याः
prātastyāḥ
|
Acusativo |
प्रातस्त्याम्
prātastyām
|
प्रातस्त्ये
prātastye
|
प्रातस्त्याः
prātastyāḥ
|
Instrumental |
प्रातस्त्यया
prātastyayā
|
प्रातस्त्याभ्याम्
prātastyābhyām
|
प्रातस्त्याभिः
prātastyābhiḥ
|
Dativo |
प्रातस्त्यायै
prātastyāyai
|
प्रातस्त्याभ्याम्
prātastyābhyām
|
प्रातस्त्याभ्यः
prātastyābhyaḥ
|
Ablativo |
प्रातस्त्यायाः
prātastyāyāḥ
|
प्रातस्त्याभ्याम्
prātastyābhyām
|
प्रातस्त्याभ्यः
prātastyābhyaḥ
|
Genitivo |
प्रातस्त्यायाः
prātastyāyāḥ
|
प्रातस्त्ययोः
prātastyayoḥ
|
प्रातस्त्यानाम्
prātastyānām
|
Locativo |
प्रातस्त्यायाम्
prātastyāyām
|
प्रातस्त्ययोः
prātastyayoḥ
|
प्रातस्त्यासु
prātastyāsu
|