Singular | Dual | Plural | |
Nominative |
प्रातरः
prātaraḥ |
प्रातरौ
prātarau |
प्रातराः
prātarāḥ |
Vocative |
प्रातर
prātara |
प्रातरौ
prātarau |
प्रातराः
prātarāḥ |
Accusative |
प्रातरम्
prātaram |
प्रातरौ
prātarau |
प्रातरान्
prātarān |
Instrumental |
प्रातरेण
prātareṇa |
प्रातराभ्याम्
prātarābhyām |
प्रातरैः
prātaraiḥ |
Dative |
प्रातराय
prātarāya |
प्रातराभ्याम्
prātarābhyām |
प्रातरेभ्यः
prātarebhyaḥ |
Ablative |
प्रातरात्
prātarāt |
प्रातराभ्याम्
prātarābhyām |
प्रातरेभ्यः
prātarebhyaḥ |
Genitive |
प्रातरस्य
prātarasya |
प्रातरयोः
prātarayoḥ |
प्रातराणाम्
prātarāṇām |
Locative |
प्रातरे
prātare |
प्रातरयोः
prātarayoḥ |
प्रातरेषु
prātareṣu |