Singular | Dual | Plural | |
Nominativo |
प्रातरः
prātaraḥ |
प्रातरौ
prātarau |
प्रातराः
prātarāḥ |
Vocativo |
प्रातर
prātara |
प्रातरौ
prātarau |
प्रातराः
prātarāḥ |
Acusativo |
प्रातरम्
prātaram |
प्रातरौ
prātarau |
प्रातरान्
prātarān |
Instrumental |
प्रातरेण
prātareṇa |
प्रातराभ्याम्
prātarābhyām |
प्रातरैः
prātaraiḥ |
Dativo |
प्रातराय
prātarāya |
प्रातराभ्याम्
prātarābhyām |
प्रातरेभ्यः
prātarebhyaḥ |
Ablativo |
प्रातरात्
prātarāt |
प्रातराभ्याम्
prātarābhyām |
प्रातरेभ्यः
prātarebhyaḥ |
Genitivo |
प्रातरस्य
prātarasya |
प्रातरयोः
prātarayoḥ |
प्रातराणाम्
prātarāṇām |
Locativo |
प्रातरे
prātare |
प्रातरयोः
prātarayoḥ |
प्रातरेषु
prātareṣu |