| Singular | Dual | Plural |
Nominative |
प्रातिकामिनी
prātikāminī
|
प्रातिकामिन्यौ
prātikāminyau
|
प्रातिकामिन्यः
prātikāminyaḥ
|
Vocative |
प्रातिकामिनि
prātikāmini
|
प्रातिकामिन्यौ
prātikāminyau
|
प्रातिकामिन्यः
prātikāminyaḥ
|
Accusative |
प्रातिकामिनीम्
prātikāminīm
|
प्रातिकामिन्यौ
prātikāminyau
|
प्रातिकामिनीः
prātikāminīḥ
|
Instrumental |
प्रातिकामिन्या
prātikāminyā
|
प्रातिकामिनीभ्याम्
prātikāminībhyām
|
प्रातिकामिनीभिः
prātikāminībhiḥ
|
Dative |
प्रातिकामिन्यै
prātikāminyai
|
प्रातिकामिनीभ्याम्
prātikāminībhyām
|
प्रातिकामिनीभ्यः
prātikāminībhyaḥ
|
Ablative |
प्रातिकामिन्याः
prātikāminyāḥ
|
प्रातिकामिनीभ्याम्
prātikāminībhyām
|
प्रातिकामिनीभ्यः
prātikāminībhyaḥ
|
Genitive |
प्रातिकामिन्याः
prātikāminyāḥ
|
प्रातिकामिन्योः
prātikāminyoḥ
|
प्रातिकामिनीनाम्
prātikāminīnām
|
Locative |
प्रातिकामिन्याम्
prātikāminyām
|
प्रातिकामिन्योः
prātikāminyoḥ
|
प्रातिकामिनीषु
prātikāminīṣu
|